रञ्जनीय ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रञ्जनीयः
रञ्जनीयौ
रञ्जनीयाः
സംബോധന
रञ्जनीय
रञ्जनीयौ
रञ्जनीयाः
ദ്വിതീയാ
रञ्जनीयम्
रञ्जनीयौ
रञ्जनीयान्
തൃതീയാ
रञ्जनीयेन
रञ्जनीयाभ्याम्
रञ्जनीयैः
ചതുർഥീ
रञ्जनीयाय
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
പഞ്ചമീ
रञ्जनीयात् / रञ्जनीयाद्
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
ഷഷ്ഠീ
रञ्जनीयस्य
रञ्जनीययोः
रञ्जनीयानाम्
സപ്തമീ
रञ्जनीये
रञ्जनीययोः
रञ्जनीयेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रञ्जनीयः
रञ्जनीयौ
रञ्जनीयाः
സംബോധന
रञ्जनीय
रञ्जनीयौ
रञ्जनीयाः
ദ്വിതീയാ
रञ्जनीयम्
रञ्जनीयौ
रञ्जनीयान्
തൃതീയാ
रञ्जनीयेन
रञ्जनीयाभ्याम्
रञ्जनीयैः
ചതുർഥീ
रञ्जनीयाय
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
പഞ്ചമീ
रञ्जनीयात् / रञ्जनीयाद्
रञ्जनीयाभ्याम्
रञ्जनीयेभ्यः
ഷഷ്ഠീ
रञ्जनीयस्य
रञ्जनीययोः
रञ्जनीयानाम्
സപ്തമീ
रञ्जनीये
रञ्जनीययोः
रञ्जनीयेषु
മറ്റുള്ളവ