रञ्जन ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रञ्जनम्
रञ्जने
रञ्जनानि
സംബോധന
रञ्जन
रञ्जने
रञ्जनानि
ദ്വിതീയാ
रञ्जनम्
रञ्जने
रञ्जनानि
തൃതീയാ
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
ചതുർഥീ
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
പഞ്ചമീ
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
ഷഷ്ഠീ
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
സപ്തമീ
रञ्जने
रञ्जनयोः
रञ्जनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रञ्जनम्
रञ्जने
रञ्जनानि
സംബോധന
रञ्जन
रञ्जने
रञ्जनानि
ദ്വിതീയാ
रञ्जनम्
रञ्जने
रञ्जनानि
തൃതീയാ
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
ചതുർഥീ
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
പഞ്ചമീ
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
ഷഷ്ഠീ
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
സപ്തമീ
रञ्जने
रञ्जनयोः
रञ्जनेषु


മറ്റുള്ളവ