रञ्जन શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रञ्जनम्
रञ्जने
रञ्जनानि
સંબોધન
रञ्जन
रञ्जने
रञ्जनानि
દ્વિતીયા
रञ्जनम्
रञ्जने
रञ्जनानि
તૃતીયા
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
ચતુર્થી
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
પંચમી
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
ષષ્ઠી
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
સપ્તમી
रञ्जने
रञ्जनयोः
रञ्जनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रञ्जनम्
रञ्जने
रञ्जनानि
સંબોધન
रञ्जन
रञ्जने
रञ्जनानि
દ્વિતીયા
रञ्जनम्
रञ्जने
रञ्जनानि
તૃતીયા
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
ચતુર્થી
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
પંચમી
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
ષષ્ઠી
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
સપ્તમી
रञ्जने
रञ्जनयोः
रञ्जनेषु


અન્ય