रञ्जक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रञ्जकः
रञ्जकौ
रञ्जकाः
સંબોધન
रञ्जक
रञ्जकौ
रञ्जकाः
દ્વિતીયા
रञ्जकम्
रञ्जकौ
रञ्जकान्
તૃતીયા
रञ्जकेन
रञ्जकाभ्याम्
रञ्जकैः
ચતુર્થી
रञ्जकाय
रञ्जकाभ्याम्
रञ्जकेभ्यः
પંચમી
रञ्जकात् / रञ्जकाद्
रञ्जकाभ्याम्
रञ्जकेभ्यः
ષષ્ઠી
रञ्जकस्य
रञ्जकयोः
रञ्जकानाम्
સપ્તમી
रञ्जके
रञ्जकयोः
रञ्जकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
रञ्जकः
रञ्जकौ
रञ्जकाः
સંબોધન
रञ्जक
रञ्जकौ
रञ्जकाः
દ્વિતીયા
रञ्जकम्
रञ्जकौ
रञ्जकान्
તૃતીયા
रञ्जकेन
रञ्जकाभ्याम्
रञ्जकैः
ચતુર્થી
रञ्जकाय
रञ्जकाभ्याम्
रञ्जकेभ्यः
પંચમી
रञ्जकात् / रञ्जकाद्
रञ्जकाभ्याम्
रञ्जकेभ्यः
ષષ્ઠી
रञ्जकस्य
रञ्जकयोः
रञ्जकानाम्
સપ્તમી
रञ्जके
रञ्जकयोः
रञ्जकेषु
અન્ય