रञ्ज ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रञ्जः
रञ्जौ
रञ्जाः
സംബോധന
रञ्ज
रञ्जौ
रञ्जाः
ദ്വിതീയാ
रञ्जम्
रञ्जौ
रञ्जान्
തൃതീയാ
रञ्जेन
रञ्जाभ्याम्
रञ्जैः
ചതുർഥീ
रञ्जाय
रञ्जाभ्याम्
रञ्जेभ्यः
പഞ്ചമീ
रञ्जात् / रञ्जाद्
रञ्जाभ्याम्
रञ्जेभ्यः
ഷഷ്ഠീ
रञ्जस्य
रञ्जयोः
रञ्जानाम्
സപ്തമീ
रञ्जे
रञ्जयोः
रञ्जेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रञ्जः
रञ्जौ
रञ्जाः
സംബോധന
रञ्ज
रञ्जौ
रञ्जाः
ദ്വിതീയാ
रञ्जम्
रञ्जौ
रञ्जान्
തൃതീയാ
रञ्जेन
रञ्जाभ्याम्
रञ्जैः
ചതുർഥീ
रञ्जाय
रञ्जाभ्याम्
रञ्जेभ्यः
പഞ്ചമീ
रञ्जात् / रञ्जाद्
रञ्जाभ्याम्
रञ्जेभ्यः
ഷഷ്ഠീ
रञ्जस्य
रञ्जयोः
रञ्जानाम्
സപ്തമീ
रञ्जे
रञ्जयोः
रञ्जेषु
മറ്റുള്ളവ