रज्जुभार શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
સંબોધન
रज्जुभार
रज्जुभारौ
रज्जुभाराः
દ્વિતીયા
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
તૃતીયા
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
ચતુર્થી
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
પંચમી
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
ષષ્ઠી
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
સપ્તમી
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रज्जुभारः
रज्जुभारौ
रज्जुभाराः
સંબોધન
रज्जुभार
रज्जुभारौ
रज्जुभाराः
દ્વિતીયા
रज्जुभारम्
रज्जुभारौ
रज्जुभारान्
તૃતીયા
रज्जुभारेण
रज्जुभाराभ्याम्
रज्जुभारैः
ચતુર્થી
रज्जुभाराय
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
પંચમી
रज्जुभारात् / रज्जुभाराद्
रज्जुभाराभ्याम्
रज्जुभारेभ्यः
ષષ્ઠી
रज्जुभारस्य
रज्जुभारयोः
रज्जुभाराणाम्
સપ્તમી
रज्जुभारे
रज्जुभारयोः
रज्जुभारेषु