रजमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रजमानः
रजमानौ
रजमानाः
സംബോധന
रजमान
रजमानौ
रजमानाः
ദ്വിതീയാ
रजमानम्
रजमानौ
रजमानान्
തൃതീയാ
रजमानेन
रजमानाभ्याम्
रजमानैः
ചതുർഥീ
रजमानाय
रजमानाभ्याम्
रजमानेभ्यः
പഞ്ചമീ
रजमानात् / रजमानाद्
रजमानाभ्याम्
रजमानेभ्यः
ഷഷ്ഠീ
रजमानस्य
रजमानयोः
रजमानानाम्
സപ്തമീ
रजमाने
रजमानयोः
रजमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रजमानः
रजमानौ
रजमानाः
സംബോധന
रजमान
रजमानौ
रजमानाः
ദ്വിതീയാ
रजमानम्
रजमानौ
रजमानान्
തൃതീയാ
रजमानेन
रजमानाभ्याम्
रजमानैः
ചതുർഥീ
रजमानाय
रजमानाभ्याम्
रजमानेभ्यः
പഞ്ചമീ
रजमानात् / रजमानाद्
रजमानाभ्याम्
रजमानेभ्यः
ഷഷ്ഠീ
रजमानस्य
रजमानयोः
रजमानानाम्
സപ്തമീ
रजमाने
रजमानयोः
रजमानेषु
മറ്റുള്ളവ