रजक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रजकः
रजकौ
रजकाः
സംബോധന
रजक
रजकौ
रजकाः
ദ്വിതീയാ
रजकम्
रजकौ
रजकान्
തൃതീയാ
रजकेन
रजकाभ्याम्
रजकैः
ചതുർഥീ
रजकाय
रजकाभ्याम्
रजकेभ्यः
പഞ്ചമീ
रजकात् / रजकाद्
रजकाभ्याम्
रजकेभ्यः
ഷഷ്ഠീ
रजकस्य
रजकयोः
रजकानाम्
സപ്തമീ
रजके
रजकयोः
रजकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रजकः
रजकौ
रजकाः
സംബോധന
रजक
रजकौ
रजकाः
ദ്വിതീയാ
रजकम्
रजकौ
रजकान्
തൃതീയാ
रजकेन
रजकाभ्याम्
रजकैः
ചതുർഥീ
रजकाय
रजकाभ्याम्
रजकेभ्यः
പഞ്ചമീ
रजकात् / रजकाद्
रजकाभ्याम्
रजकेभ्यः
ഷഷ്ഠീ
रजकस्य
रजकयोः
रजकानाम्
സപ്തമീ
रजके
रजकयोः
रजकेषु
മറ്റുള്ളവ