योग्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
योग्यः
योग्यौ
योग्याः
સંબોધન
योग्य
योग्यौ
योग्याः
દ્વિતીયા
योग्यम्
योग्यौ
योग्यान्
તૃતીયા
योग्येन
योग्याभ्याम्
योग्यैः
ચતુર્થી
योग्याय
योग्याभ्याम्
योग्येभ्यः
પંચમી
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
ષષ્ઠી
योग्यस्य
योग्ययोः
योग्यानाम्
સપ્તમી
योग्ये
योग्ययोः
योग्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
योग्यः
योग्यौ
योग्याः
સંબોધન
योग्य
योग्यौ
योग्याः
દ્વિતીયા
योग्यम्
योग्यौ
योग्यान्
તૃતીયા
योग्येन
योग्याभ्याम्
योग्यैः
ચતુર્થી
योग्याय
योग्याभ्याम्
योग्येभ्यः
પંચમી
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
ષષ્ઠી
योग्यस्य
योग्ययोः
योग्यानाम्
સપ્તમી
योग्ये
योग्ययोः
योग्येषु


અન્ય