योग ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
योगः
योगौ
योगाः
സംബോധന
योग
योगौ
योगाः
ദ്വിതീയാ
योगम्
योगौ
योगान्
തൃതീയാ
योगेन
योगाभ्याम्
योगैः
ചതുർഥീ
योगाय
योगाभ्याम्
योगेभ्यः
പഞ്ചമീ
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
ഷഷ്ഠീ
योगस्य
योगयोः
योगानाम्
സപ്തമീ
योगे
योगयोः
योगेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
योगः
योगौ
योगाः
സംബോധന
योग
योगौ
योगाः
ദ്വിതീയാ
योगम्
योगौ
योगान्
തൃതീയാ
योगेन
योगाभ्याम्
योगैः
ചതുർഥീ
योगाय
योगाभ्याम्
योगेभ्यः
പഞ്ചമീ
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
ഷഷ്ഠീ
योगस्य
योगयोः
योगानाम्
സപ്തമീ
योगे
योगयोः
योगेषु