योग શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
योगः
योगौ
योगाः
સંબોધન
योग
योगौ
योगाः
દ્વિતીયા
योगम्
योगौ
योगान्
તૃતીયા
योगेन
योगाभ्याम्
योगैः
ચતુર્થી
योगाय
योगाभ्याम्
योगेभ्यः
પંચમી
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
ષષ્ઠી
योगस्य
योगयोः
योगानाम्
સપ્તમી
योगे
योगयोः
योगेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
योगः
योगौ
योगाः
સંબોધન
योग
योगौ
योगाः
દ્વિતીયા
योगम्
योगौ
योगान्
તૃતીયા
योगेन
योगाभ्याम्
योगैः
ચતુર્થી
योगाय
योगाभ्याम्
योगेभ्यः
પંચમી
योगात् / योगाद्
योगाभ्याम्
योगेभ्यः
ષષ્ઠી
योगस्य
योगयोः
योगानाम्
સપ્તમી
योगे
योगयोः
योगेषु