युज् - क्विप् प्रत्ययान्तः ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
युक् / युग्
युजौ
युजः
സംബോധന
युक् / युग्
युजौ
युजः
ദ്വിതീയാ
युजम्
युजौ
युजः
തൃതീയാ
युजा
युग्भ्याम्
युग्भिः
ചതുർഥീ
युजे
युग्भ्याम्
युग्भ्यः
പഞ്ചമീ
युजः
युग्भ्याम्
युग्भ्यः
ഷഷ്ഠീ
युजः
युजोः
युजाम्
സപ്തമീ
युजि
युजोः
युक्षु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
युक् / युग्
युजौ
युजः
സംബോധന
युक् / युग्
युजौ
युजः
ദ്വിതീയാ
युजम्
युजौ
युजः
തൃതീയാ
युजा
युग्भ्याम्
युग्भिः
ചതുർഥീ
युजे
युग्भ्याम्
युग्भ्यः
പഞ്ചമീ
युजः
युग्भ्याम्
युग्भ्यः
ഷഷ്ഠീ
युजः
युजोः
युजाम्
സപ്തമീ
युजि
युजोः
युक्षु


മറ്റുള്ളവ