युज् - क्विप् प्रत्ययान्तः શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
युक् / युग्
युजौ
युजः
સંબોધન
युक् / युग्
युजौ
युजः
દ્વિતીયા
युजम्
युजौ
युजः
તૃતીયા
युजा
युग्भ्याम्
युग्भिः
ચતુર્થી
युजे
युग्भ्याम्
युग्भ्यः
પંચમી
युजः
युग्भ्याम्
युग्भ्यः
ષષ્ઠી
युजः
युजोः
युजाम्
સપ્તમી
युजि
युजोः
युक्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
युक् / युग्
युजौ
युजः
સંબોધન
युक् / युग्
युजौ
युजः
દ્વિતીયા
युजम्
युजौ
युजः
તૃતીયા
युजा
युग्भ्याम्
युग्भिः
ચતુર્થી
युजे
युग्भ्याम्
युग्भ्यः
પંચમી
युजः
युग्भ्याम्
युग्भ्यः
ષષ્ઠી
युजः
युजोः
युजाम्
સપ્તમી
युजि
युजोः
युक्षु


અન્ય