यावत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
यावत् / यावद्
यावती
यावन्ति
સંબોધન
यावत् / यावद्
यावती
यावन्ति
દ્વિતીયા
यावत् / यावद्
यावती
यावन्ति
તૃતીયા
यावता
यावद्भ्याम्
यावद्भिः
ચતુર્થી
यावते
यावद्भ्याम्
यावद्भ्यः
પંચમી
यावतः
यावद्भ्याम्
यावद्भ्यः
ષષ્ઠી
यावतः
यावतोः
यावताम्
સપ્તમી
यावति
यावतोः
यावत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
यावत् / यावद्
यावती
यावन्ति
સંબોધન
यावत् / यावद्
यावती
यावन्ति
દ્વિતીયા
यावत् / यावद्
यावती
यावन्ति
તૃતીયા
यावता
यावद्भ्याम्
यावद्भिः
ચતુર્થી
यावते
यावद्भ्याम्
यावद्भ्यः
પંચમી
यावतः
यावद्भ्याम्
यावद्भ्यः
ષષ્ઠી
यावतः
यावतोः
यावताम्
સપ્તમી
यावति
यावतोः
यावत्सु


અન્ય