याचक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
याचकः
याचकौ
याचकाः
സംബോധന
याचक
याचकौ
याचकाः
ദ്വിതീയാ
याचकम्
याचकौ
याचकान्
തൃതീയാ
याचकेन
याचकाभ्याम्
याचकैः
ചതുർഥീ
याचकाय
याचकाभ्याम्
याचकेभ्यः
പഞ്ചമീ
याचकात् / याचकाद्
याचकाभ्याम्
याचकेभ्यः
ഷഷ്ഠീ
याचकस्य
याचकयोः
याचकानाम्
സപ്തമീ
याचके
याचकयोः
याचकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
याचकः
याचकौ
याचकाः
സംബോധന
याचक
याचकौ
याचकाः
ദ്വിതീയാ
याचकम्
याचकौ
याचकान्
തൃതീയാ
याचकेन
याचकाभ्याम्
याचकैः
ചതുർഥീ
याचकाय
याचकाभ्याम्
याचकेभ्यः
പഞ്ചമീ
याचकात् / याचकाद्
याचकाभ्याम्
याचकेभ्यः
ഷഷ്ഠീ
याचकस्य
याचकयोः
याचकानाम्
സപ്തമീ
याचके
याचकयोः
याचकेषु


മറ്റുള്ളവ