याचक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
याचकः
याचकौ
याचकाः
સંબોધન
याचक
याचकौ
याचकाः
દ્વિતીયા
याचकम्
याचकौ
याचकान्
તૃતીયા
याचकेन
याचकाभ्याम्
याचकैः
ચતુર્થી
याचकाय
याचकाभ्याम्
याचकेभ्यः
પંચમી
याचकात् / याचकाद्
याचकाभ्याम्
याचकेभ्यः
ષષ્ઠી
याचकस्य
याचकयोः
याचकानाम्
સપ્તમી
याचके
याचकयोः
याचकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
याचकः
याचकौ
याचकाः
સંબોધન
याचक
याचकौ
याचकाः
દ્વિતીયા
याचकम्
याचकौ
याचकान्
તૃતીયા
याचकेन
याचकाभ्याम्
याचकैः
ચતુર્થી
याचकाय
याचकाभ्याम्
याचकेभ्यः
પંચમી
याचकात् / याचकाद्
याचकाभ्याम्
याचकेभ्यः
ષષ્ઠી
याचकस्य
याचकयोः
याचकानाम्
સપ્તમી
याचके
याचकयोः
याचकेषु


અન્ય