यकारादिपद શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
સંબોધન
यकारादिपद
यकारादिपदे
यकारादिपदानि
દ્વિતીયા
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
તૃતીયા
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
ચતુર્થી
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
પંચમી
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ષષ્ઠી
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
સપ્તમી
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
સંબોધન
यकारादिपद
यकारादिपदे
यकारादिपदानि
દ્વિતીયા
यकारादिपदम्
यकारादिपदे
यकारादिपदानि
તૃતીયા
यकारादिपदेन
यकारादिपदाभ्याम्
यकारादिपदैः
ચતુર્થી
यकारादिपदाय
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
પંચમી
यकारादिपदात् / यकारादिपदाद्
यकारादिपदाभ्याम्
यकारादिपदेभ्यः
ષષ્ઠી
यकारादिपदस्य
यकारादिपदयोः
यकारादिपदानाम्
સપ્તમી
यकारादिपदे
यकारादिपदयोः
यकारादिपदेषु