मृदा ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मृदा
मृदे
मृदाः
സംബോധന
मृदे
मृदे
मृदाः
ദ്വിതീയാ
मृदाम्
मृदे
मृदाः
തൃതീയാ
मृदया
मृदाभ्याम्
मृदाभिः
ചതുർഥീ
मृदायै
मृदाभ्याम्
मृदाभ्यः
പഞ്ചമീ
मृदायाः
मृदाभ्याम्
मृदाभ्यः
ഷഷ്ഠീ
मृदायाः
मृदयोः
मृदानाम्
സപ്തമീ
मृदायाम्
मृदयोः
मृदासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मृदा
मृदे
मृदाः
സംബോധന
मृदे
मृदे
मृदाः
ദ്വിതീയാ
मृदाम्
मृदे
मृदाः
തൃതീയാ
मृदया
मृदाभ्याम्
मृदाभिः
ചതുർഥീ
मृदायै
मृदाभ्याम्
मृदाभ्यः
പഞ്ചമീ
मृदायाः
मृदाभ्याम्
मृदाभ्यः
ഷഷ്ഠീ
मृदायाः
मृदयोः
मृदानाम्
സപ്തമീ
मृदायाम्
मृदयोः
मृदासु


മറ്റുള്ളവ