मृदा શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मृदा
मृदे
मृदाः
સંબોધન
मृदे
मृदे
मृदाः
દ્વિતીયા
मृदाम्
मृदे
मृदाः
તૃતીયા
मृदया
मृदाभ्याम्
मृदाभिः
ચતુર્થી
मृदायै
मृदाभ्याम्
मृदाभ्यः
પંચમી
मृदायाः
मृदाभ्याम्
मृदाभ्यः
ષષ્ઠી
मृदायाः
मृदयोः
मृदानाम्
સપ્તમી
मृदायाम्
मृदयोः
मृदासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मृदा
मृदे
मृदाः
સંબોધન
मृदे
मृदे
मृदाः
દ્વિતીયા
मृदाम्
मृदे
मृदाः
તૃતીયા
मृदया
मृदाभ्याम्
मृदाभिः
ચતુર્થી
मृदायै
मृदाभ्याम्
मृदाभ्यः
પંચમી
मृदायाः
मृदाभ्याम्
मृदाभ्यः
ષષ્ઠી
मृदायाः
मृदयोः
मृदानाम्
સપ્તમી
मृदायाम्
मृदयोः
मृदासु


અન્ય