मूषिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मूषिकः
मूषिकौ
मूषिकाः
സംബോധന
मूषिक
मूषिकौ
मूषिकाः
ദ്വിതീയാ
मूषिकम्
मूषिकौ
मूषिकान्
തൃതീയാ
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
ചതുർഥീ
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
പഞ്ചമീ
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ഷഷ്ഠീ
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
സപ്തമീ
मूषिके
मूषिकयोः
मूषिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मूषिकः
मूषिकौ
मूषिकाः
സംബോധന
मूषिक
मूषिकौ
मूषिकाः
ദ്വിതീയാ
मूषिकम्
मूषिकौ
मूषिकान्
തൃതീയാ
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
ചതുർഥീ
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
പഞ്ചമീ
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ഷഷ്ഠീ
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
സപ്തമീ
मूषिके
मूषिकयोः
मूषिकेषु


മറ്റുള്ളവ