मूषिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मूषिकः
मूषिकौ
मूषिकाः
સંબોધન
मूषिक
मूषिकौ
मूषिकाः
દ્વિતીયા
मूषिकम्
मूषिकौ
मूषिकान्
તૃતીયા
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
ચતુર્થી
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
પંચમી
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ષષ્ઠી
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
સપ્તમી
मूषिके
मूषिकयोः
मूषिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मूषिकः
मूषिकौ
मूषिकाः
સંબોધન
मूषिक
मूषिकौ
मूषिकाः
દ્વિતીયા
मूषिकम्
मूषिकौ
मूषिकान्
તૃતીયા
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
ચતુર્થી
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
પંચમી
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
ષષ્ઠી
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
સપ્તમી
मूषिके
मूषिकयोः
मूषिकेषु


અન્ય