मूषक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मूषकः
मूषकौ
मूषकाः
സംബോധന
मूषक
मूषकौ
मूषकाः
ദ്വിതീയാ
मूषकम्
मूषकौ
मूषकान्
തൃതീയാ
मूषकेण
मूषकाभ्याम्
मूषकैः
ചതുർഥീ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
പഞ്ചമീ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ഷഷ്ഠീ
मूषकस्य
मूषकयोः
मूषकाणाम्
സപ്തമീ
मूषके
मूषकयोः
मूषकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मूषकः
मूषकौ
मूषकाः
സംബോധന
मूषक
मूषकौ
मूषकाः
ദ്വിതീയാ
मूषकम्
मूषकौ
मूषकान्
തൃതീയാ
मूषकेण
मूषकाभ्याम्
मूषकैः
ചതുർഥീ
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
പഞ്ചമീ
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
ഷഷ്ഠീ
मूषकस्य
मूषकयोः
मूषकाणाम्
സപ്തമീ
मूषके
मूषकयोः
मूषकेषु
മറ്റുള്ളവ