मूर्वामयी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
സംബോധന
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
ദ്വിതീയാ
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
തൃതീയാ
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
ചതുർഥീ
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
പഞ്ചമീ
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ഷഷ്ഠീ
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
സപ്തമീ
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
സംബോധന
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
ദ്വിതീയാ
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
തൃതീയാ
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
ചതുർഥീ
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
പഞ്ചമീ
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ഷഷ്ഠീ
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
സപ്തമീ
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु


മറ്റുള്ളവ