मूर्वामयी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
સંબોધન
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
દ્વિતીયા
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
તૃતીયા
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
ચતુર્થી
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
પંચમી
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ષષ્ઠી
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
સપ્તમી
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मूर्वामयी
मूर्वामय्यौ
मूर्वामय्यः
સંબોધન
मूर्वामयि
मूर्वामय्यौ
मूर्वामय्यः
દ્વિતીયા
मूर्वामयीम्
मूर्वामय्यौ
मूर्वामयीः
તૃતીયા
मूर्वामय्या
मूर्वामयीभ्याम्
मूर्वामयीभिः
ચતુર્થી
मूर्वामय्यै
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
પંચમી
मूर्वामय्याः
मूर्वामयीभ्याम्
मूर्वामयीभ्यः
ષષ્ઠી
मूर्वामय्याः
मूर्वामय्योः
मूर्वामयीणाम्
સપ્તમી
मूर्वामय्याम्
मूर्वामय्योः
मूर्वामयीषु


અન્ય