मूर्वामय ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
സംബോധന
मूर्वामय
मूर्वामये
मूर्वामयाणि
ദ്വിതീയാ
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
തൃതീയാ
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
ചതുർഥീ
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
പഞ്ചമീ
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ഷഷ്ഠീ
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
സപ്തമീ
मूर्वामये
मूर्वामययोः
मूर्वामयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
സംബോധന
मूर्वामय
मूर्वामये
मूर्वामयाणि
ദ്വിതീയാ
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
തൃതീയാ
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
ചതുർഥീ
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
പഞ്ചമീ
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ഷഷ്ഠീ
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
സപ്തമീ
मूर्वामये
मूर्वामययोः
मूर्वामयेषु


മറ്റുള്ളവ