मूर्वामय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
સંબોધન
मूर्वामय
मूर्वामये
मूर्वामयाणि
દ્વિતીયા
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
તૃતીયા
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
ચતુર્થી
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
પંચમી
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ષષ્ઠી
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
સપ્તમી
मूर्वामये
मूर्वामययोः
मूर्वामयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
સંબોધન
मूर्वामय
मूर्वामये
मूर्वामयाणि
દ્વિતીયા
मूर्वामयम्
मूर्वामये
मूर्वामयाणि
તૃતીયા
मूर्वामयेण
मूर्वामयाभ्याम्
मूर्वामयैः
ચતુર્થી
मूर्वामयाय
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
પંચમી
मूर्वामयात् / मूर्वामयाद्
मूर्वामयाभ्याम्
मूर्वामयेभ्यः
ષષ્ઠી
मूर्वामयस्य
मूर्वामययोः
मूर्वामयाणाम्
સપ્તમી
मूर्वामये
मूर्वामययोः
मूर्वामयेषु


અન્ય