मूर्ख ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मूर्खः
मूर्खौ
मूर्खाः
സംബോധന
मूर्ख
मूर्खौ
मूर्खाः
ദ്വിതീയാ
मूर्खम्
मूर्खौ
मूर्खान्
തൃതീയാ
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
ചതുർഥീ
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
പഞ്ചമീ
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ഷഷ്ഠീ
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
സപ്തമീ
मूर्खे
मूर्खयोः
मूर्खेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मूर्खः
मूर्खौ
मूर्खाः
സംബോധന
मूर्ख
मूर्खौ
मूर्खाः
ദ്വിതീയാ
मूर्खम्
मूर्खौ
मूर्खान्
തൃതീയാ
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
ചതുർഥീ
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
പഞ്ചമീ
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ഷഷ്ഠീ
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
സപ്തമീ
मूर्खे
मूर्खयोः
मूर्खेषु


മറ്റുള്ളവ