मूर्ख શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मूर्खः
मूर्खौ
मूर्खाः
સંબોધન
मूर्ख
मूर्खौ
मूर्खाः
દ્વિતીયા
मूर्खम्
मूर्खौ
मूर्खान्
તૃતીયા
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
ચતુર્થી
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
પંચમી
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ષષ્ઠી
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
સપ્તમી
मूर्खे
मूर्खयोः
मूर्खेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मूर्खः
मूर्खौ
मूर्खाः
સંબોધન
मूर्ख
मूर्खौ
मूर्खाः
દ્વિતીયા
मूर्खम्
मूर्खौ
मूर्खान्
તૃતીયા
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
ચતુર્થી
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
પંચમી
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ષષ્ઠી
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
સપ્તમી
मूर्खे
मूर्खयोः
मूर्खेषु


અન્ય