मुह् ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
സംബോധന
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
ദ്വിതീയാ
मुहम्
मुहौ
मुहः
തൃതീയാ
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
ചതുർഥീ
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
പഞ്ചമീ
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
ഷഷ്ഠീ
मुहः
मुहोः
मुहाम्
സപ്തമീ
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
സംബോധന
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
ദ്വിതീയാ
मुहम्
मुहौ
मुहः
തൃതീയാ
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
ചതുർഥീ
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
പഞ്ചമീ
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
ഷഷ്ഠീ
मुहः
मुहोः
मुहाम्
സപ്തമീ
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु