मुचयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
സംബോധന
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
ദ്വിതീയാ
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
തൃതീയാ
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
ചതുർഥീ
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
പഞ്ചമീ
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ഷഷ്ഠീ
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
സപ്തമീ
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
സംബോധന
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
ദ്വിതീയാ
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
തൃതീയാ
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
ചതുർഥീ
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
പഞ്ചമീ
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ഷഷ്ഠീ
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
സപ്തമീ
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु


മറ്റുള്ളവ