मुचयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
સંબોધન
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
દ્વિતીયા
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
તૃતીયા
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
ચતુર્થી
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
પંચમી
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ષષ્ઠી
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
સપ્તમી
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
સંબોધન
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
દ્વિતીયા
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
તૃતીયા
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
ચતુર્થી
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
પંચમી
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ષષ્ઠી
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
સપ્તમી
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु


અન્ય