मुचयितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
সম্বোধন
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
দ্বিতীয়া
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
তৃতীয়া
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
চতুৰ্থী
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
পঞ্চমী
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ষষ্ঠী
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
সপ্তমী
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
সম্বোধন
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
দ্বিতীয়া
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
তৃতীয়া
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
চতুৰ্থী
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
পঞ্চমী
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ষষ্ঠী
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
সপ্তমী
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु


অন্য