मुखा શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मुखा
मुखे
मुखाः
સંબોધન
मुखे
मुखे
मुखाः
દ્વિતીયા
मुखाम्
मुखे
मुखाः
તૃતીયા
मुखया
मुखाभ्याम्
मुखाभिः
ચતુર્થી
मुखायै
मुखाभ्याम्
मुखाभ्यः
પંચમી
मुखायाः
मुखाभ्याम्
मुखाभ्यः
ષષ્ઠી
मुखायाः
मुखयोः
मुखानाम्
સપ્તમી
मुखायाम्
मुखयोः
मुखासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मुखा
मुखे
मुखाः
સંબોધન
मुखे
मुखे
मुखाः
દ્વિતીયા
मुखाम्
मुखे
मुखाः
તૃતીયા
मुखया
मुखाभ्याम्
मुखाभिः
ચતુર્થી
मुखायै
मुखाभ्याम्
मुखाभ्यः
પંચમી
मुखायाः
मुखाभ्याम्
मुखाभ्यः
ષષ્ઠી
मुखायाः
मुखयोः
मुखानाम्
સપ્તમી
मुखायाम्
मुखयोः
मुखासु


અન્ય