मुखतीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मुखतीयः
मुखतीयौ
मुखतीयाः
સંબોધન
मुखतीय
मुखतीयौ
मुखतीयाः
દ્વિતીયા
मुखतीयम्
मुखतीयौ
मुखतीयान्
તૃતીયા
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ચતુર્થી
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
પંચમી
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ષષ્ઠી
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
સપ્તમી
मुखतीये
मुखतीययोः
मुखतीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मुखतीयः
मुखतीयौ
मुखतीयाः
સંબોધન
मुखतीय
मुखतीयौ
मुखतीयाः
દ્વિતીયા
मुखतीयम्
मुखतीयौ
मुखतीयान्
તૃતીયા
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ચતુર્થી
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
પંચમી
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ષષ્ઠી
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
સપ્તમી
मुखतीये
मुखतीययोः
मुखतीयेषु


અન્ય