मुखतीय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मुखतीयम्
मुखतीये
मुखतीयानि
સંબોધન
मुखतीय
मुखतीये
मुखतीयानि
દ્વિતીયા
मुखतीयम्
मुखतीये
मुखतीयानि
તૃતીયા
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ચતુર્થી
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
પંચમી
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ષષ્ઠી
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
સપ્તમી
मुखतीये
मुखतीययोः
मुखतीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मुखतीयम्
मुखतीये
मुखतीयानि
સંબોધન
मुखतीय
मुखतीये
मुखतीयानि
દ્વિતીયા
मुखतीयम्
मुखतीये
मुखतीयानि
તૃતીયા
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
ચતુર્થી
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
પંચમી
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
ષષ્ઠી
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
સપ્તમી
मुखतीये
मुखतीययोः
मुखतीयेषु


અન્ય