मुख શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मुखम्
मुखे
मुखानि
સંબોધન
मुख
मुखे
मुखानि
દ્વિતીયા
मुखम्
मुखे
मुखानि
તૃતીયા
मुखेन
मुखाभ्याम्
मुखैः
ચતુર્થી
मुखाय
मुखाभ्याम्
मुखेभ्यः
પંચમી
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ષષ્ઠી
मुखस्य
मुखयोः
मुखानाम्
સપ્તમી
मुखे
मुखयोः
मुखेषु
એક.
દ્વિ
બહુ.
પ્રથમા
मुखम्
मुखे
मुखानि
સંબોધન
मुख
मुखे
मुखानि
દ્વિતીયા
मुखम्
मुखे
मुखानि
તૃતીયા
मुखेन
मुखाभ्याम्
मुखैः
ચતુર્થી
मुखाय
मुखाभ्याम्
मुखेभ्यः
પંચમી
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ષષ્ઠી
मुखस्य
मुखयोः
मुखानाम्
સપ્તમી
मुखे
मुखयोः
मुखेषु
અન્ય