मुख શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मुखः
मुखौ
मुखाः
સંબોધન
मुख
मुखौ
मुखाः
દ્વિતીયા
मुखम्
मुखौ
मुखान्
તૃતીયા
मुखेन
मुखाभ्याम्
मुखैः
ચતુર્થી
मुखाय
मुखाभ्याम्
मुखेभ्यः
પંચમી
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ષષ્ઠી
मुखस्य
मुखयोः
मुखानाम्
સપ્તમી
मुखे
मुखयोः
मुखेषु
એક.
દ્વિ
બહુ.
પ્રથમા
मुखः
मुखौ
मुखाः
સંબોધન
मुख
मुखौ
मुखाः
દ્વિતીયા
मुखम्
मुखौ
मुखान्
તૃતીયા
मुखेन
मुखाभ्याम्
मुखैः
ચતુર્થી
मुखाय
मुखाभ्याम्
मुखेभ्यः
પંચમી
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
ષષ્ઠી
मुखस्य
मुखयोः
मुखानाम्
સપ્તમી
मुखे
मुखयोः
मुखेषु
અન્ય