मीन શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मीनम्
मीने
मीनानि
સંબોધન
मीन
मीने
मीनानि
દ્વિતીયા
मीनम्
मीने
मीनानि
તૃતીયા
मीनेन
मीनाभ्याम्
मीनैः
ચતુર્થી
मीनाय
मीनाभ्याम्
मीनेभ्यः
પંચમી
मीनात् / मीनाद्
मीनाभ्याम्
मीनेभ्यः
ષષ્ઠી
मीनस्य
मीनयोः
मीनानाम्
સપ્તમી
मीने
मीनयोः
मीनेषु
એક.
દ્વિ
બહુ.
પ્રથમા
मीनम्
मीने
मीनानि
સંબોધન
मीन
मीने
मीनानि
દ્વિતીયા
मीनम्
मीने
मीनानि
તૃતીયા
मीनेन
मीनाभ्याम्
मीनैः
ચતુર્થી
मीनाय
मीनाभ्याम्
मीनेभ्यः
પંચમી
मीनात् / मीनाद्
मीनाभ्याम्
मीनेभ्यः
ષષ્ઠી
मीनस्य
मीनयोः
मीनानाम्
સપ્તમી
मीने
मीनयोः
मीनेषु
અન્ય