मित्रद्रुह् ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुहौ
मित्रद्रुहः
സംബോധന
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुहौ
मित्रद्रुहः
ദ്വിതീയാ
मित्रद्रुहम्
मित्रद्रुहौ
मित्रद्रुहः
തൃതീയാ
मित्रद्रुहा
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भिः / मित्रध्रुड्भिः
ചതുർഥീ
मित्रद्रुहे
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भ्यः / मित्रध्रुड्भ्यः
പഞ്ചമീ
मित्रद्रुहः
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भ्यः / मित्रध्रुड्भ्यः
ഷഷ്ഠീ
मित्रद्रुहः
मित्रद्रुहोः
मित्रद्रुहाम्
സപ്തമീ
मित्रद्रुहि
मित्रद्रुहोः
मित्रध्रुक्षु / मित्रध्रुट्त्सु / मित्रध्रुट्सु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुहौ
मित्रद्रुहः
സംബോധന
मित्रध्रुक् / मित्रध्रुग् / मित्रध्रुट् / मित्रध्रुड्
मित्रद्रुहौ
मित्रद्रुहः
ദ്വിതീയാ
मित्रद्रुहम्
मित्रद्रुहौ
मित्रद्रुहः
തൃതീയാ
मित्रद्रुहा
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भिः / मित्रध्रुड्भिः
ചതുർഥീ
मित्रद्रुहे
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भ्यः / मित्रध्रुड्भ्यः
പഞ്ചമീ
मित्रद्रुहः
मित्रध्रुग्भ्याम् / मित्रध्रुड्भ्याम्
मित्रध्रुग्भ्यः / मित्रध्रुड्भ्यः
ഷഷ്ഠീ
मित्रद्रुहः
मित्रद्रुहोः
मित्रद्रुहाम्
സപ്തമീ
मित्रद्रुहि
मित्रद्रुहोः
मित्रध्रुक्षु / मित्रध्रुट्त्सु / मित्रध्रुट्सु
മറ്റുള്ളവ