माहती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
माहती
माहत्यौ
माहत्यः
સંબોધન
माहति
माहत्यौ
माहत्यः
દ્વિતીયા
माहतीम्
माहत्यौ
माहतीः
તૃતીયા
माहत्या
माहतीभ्याम्
माहतीभिः
ચતુર્થી
माहत्यै
माहतीभ्याम्
माहतीभ्यः
પંચમી
माहत्याः
माहतीभ्याम्
माहतीभ्यः
ષષ્ઠી
माहत्याः
माहत्योः
माहतीनाम्
સપ્તમી
माहत्याम्
माहत्योः
माहतीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
माहती
माहत्यौ
माहत्यः
સંબોધન
माहति
माहत्यौ
माहत्यः
દ્વિતીયા
माहतीम्
माहत्यौ
माहतीः
તૃતીયા
माहत्या
माहतीभ्याम्
माहतीभिः
ચતુર્થી
माहत्यै
माहतीभ्याम्
माहतीभ्यः
પંચમી
माहत्याः
माहतीभ्याम्
माहतीभ्यः
ષષ્ઠી
माहत्याः
माहत्योः
माहतीनाम्
સપ્તમી
माहत्याम्
माहत्योः
माहतीषु


અન્ય