मालाकार ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मालाकारः
मालाकारौ
मालाकाराः
സംബോധന
मालाकार
मालाकारौ
मालाकाराः
ദ്വിതീയാ
मालाकारम्
मालाकारौ
मालाकारान्
തൃതീയാ
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
ചതുർഥീ
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
പഞ്ചമീ
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
ഷഷ്ഠീ
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
സപ്തമീ
मालाकारे
मालाकारयोः
मालाकारेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मालाकारः
मालाकारौ
मालाकाराः
സംബോധന
मालाकार
मालाकारौ
मालाकाराः
ദ്വിതീയാ
मालाकारम्
मालाकारौ
मालाकारान्
തൃതീയാ
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
ചതുർഥീ
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
പഞ്ചമീ
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
ഷഷ്ഠീ
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
സപ്തമീ
मालाकारे
मालाकारयोः
मालाकारेषु