मालाकार શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मालाकारः
मालाकारौ
मालाकाराः
સંબોધન
मालाकार
मालाकारौ
मालाकाराः
દ્વિતીયા
मालाकारम्
मालाकारौ
मालाकारान्
તૃતીયા
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
ચતુર્થી
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
પંચમી
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
ષષ્ઠી
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
સપ્તમી
मालाकारे
मालाकारयोः
मालाकारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मालाकारः
मालाकारौ
मालाकाराः
સંબોધન
मालाकार
मालाकारौ
मालाकाराः
દ્વિતીયા
मालाकारम्
मालाकारौ
मालाकारान्
તૃતીયા
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
ચતુર્થી
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
પંચમી
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
ષષ્ઠી
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
સપ્તમી
मालाकारे
मालाकारयोः
मालाकारेषु