मानुषी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
मानुषी
मानुष्यौ
मानुष्यः
സംബോധന
मानुषि
मानुष्यौ
मानुष्यः
ദ്വിതീയാ
मानुषीम्
मानुष्यौ
मानुषीः
തൃതീയാ
मानुष्या
मानुषीभ्याम्
मानुषीभिः
ചതുർഥീ
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
പഞ്ചമീ
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
ഷഷ്ഠീ
मानुष्याः
मानुष्योः
मानुषीणाम्
സപ്തമീ
मानुष्याम्
मानुष्योः
मानुषीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
मानुषी
मानुष्यौ
मानुष्यः
സംബോധന
मानुषि
मानुष्यौ
मानुष्यः
ദ്വിതീയാ
मानुषीम्
मानुष्यौ
मानुषीः
തൃതീയാ
मानुष्या
मानुषीभ्याम्
मानुषीभिः
ചതുർഥീ
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
പഞ്ചമീ
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
ഷഷ്ഠീ
मानुष्याः
मानुष्योः
मानुषीणाम्
സപ്തമീ
मानुष्याम्
मानुष्योः
मानुषीषु


മറ്റുള്ളവ