मातृक શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मातृकम्
मातृके
मातृकाणि
સંબોધન
मातृक
मातृके
मातृकाणि
દ્વિતીયા
मातृकम्
मातृके
मातृकाणि
તૃતીયા
मातृकेण
मातृकाभ्याम्
मातृकैः
ચતુર્થી
मातृकाय
मातृकाभ्याम्
मातृकेभ्यः
પંચમી
मातृकात् / मातृकाद्
मातृकाभ्याम्
मातृकेभ्यः
ષષ્ઠી
मातृकस्य
मातृकयोः
मातृकाणाम्
સપ્તમી
मातृके
मातृकयोः
मातृकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मातृकम्
मातृके
मातृकाणि
સંબોધન
मातृक
मातृके
मातृकाणि
દ્વિતીયા
मातृकम्
मातृके
मातृकाणि
તૃતીયા
मातृकेण
मातृकाभ्याम्
मातृकैः
ચતુર્થી
मातृकाय
मातृकाभ्याम्
मातृकेभ्यः
પંચમી
मातृकात् / मातृकाद्
मातृकाभ्याम्
मातृकेभ्यः
ષષ્ઠી
मातृकस्य
मातृकयोः
मातृकाणाम्
સપ્તમી
मातृके
मातृकयोः
मातृकेषु


અન્ય