मातृ શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
मातृ
मातृणी
मातॄणि
સંબોધન
मातः / मातृ
मातृणी
मातॄणि
દ્વિતીયા
मातृ
मातृणी
मातॄणि
તૃતીયા
मात्रा / मातृणा
मातृभ्याम्
मातृभिः
ચતુર્થી
मात्रे / मातृणे
मातृभ्याम्
मातृभ्यः
પંચમી
मातुः / मातृणः
मातृभ्याम्
मातृभ्यः
ષષ્ઠી
मातुः / मातृणः
मात्रोः / मातृणोः
मातॄणाम्
સપ્તમી
मातरि / मातृणि
मात्रोः / मातृणोः
मातृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
मातृ
मातृणी
मातॄणि
સંબોધન
मातः / मातृ
मातृणी
मातॄणि
દ્વિતીયા
मातृ
मातृणी
मातॄणि
તૃતીયા
मात्रा / मातृणा
मातृभ्याम्
मातृभिः
ચતુર્થી
मात्रे / मातृणे
मातृभ्याम्
मातृभ्यः
પંચમી
मातुः / मातृणः
मातृभ्याम्
मातृभ्यः
ષષ્ઠી
मातुः / मातृणः
मात्रोः / मातृणोः
मातॄणाम्
સપ્તમી
मातरि / मातृणि
मात्रोः / मातृणोः
मातृषु


અન્ય