माती શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
माती
मात्यौ
मात्यः
સંબોધન
माति
मात्यौ
मात्यः
દ્વિતીયા
मातीम्
मात्यौ
मातीः
તૃતીયા
मात्या
मातीभ्याम्
मातीभिः
ચતુર્થી
मात्यै
मातीभ्याम्
मातीभ्यः
પંચમી
मात्याः
मातीभ्याम्
मातीभ्यः
ષષ્ઠી
मात्याः
मात्योः
मातीनाम्
સપ્તમી
मात्याम्
मात्योः
मातीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
माती
मात्यौ
मात्यः
સંબોધન
माति
मात्यौ
मात्यः
દ્વિતીયા
मातीम्
मात्यौ
मातीः
તૃતીયા
मात्या
मातीभ्याम्
मातीभिः
ચતુર્થી
मात्यै
मातीभ्याम्
मातीभ्यः
પંચમી
मात्याः
मातीभ्याम्
मातीभ्यः
ષષ્ઠી
मात्याः
मात्योः
मातीनाम्
સપ્તમી
मात्याम्
मात्योः
मातीषु


અન્ય