महीरुह् ஷப்ட் ரூப்

(ஆண்பால்)

 
 
 
ஒருமை
இரட்டை
பன்மை
பிரதமா
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
சம்போதன்
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
த்விதியா
महीरुहम्
महीरुहौ
महीरुहः
த்ருதியா
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
சதுர்த்தி
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
பஞ்சமி
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ஷஷ்டி
महीरुहः
महीरुहोः
महीरुहाम्
சப்தமி
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु
 
ஒரு.
இரட்.
பன்.
பிரதமா
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
சம்போதன்
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
த்விதியா
महीरुहम्
महीरुहौ
महीरुहः
த்ருதியா
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
சதுர்த்தி
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
பஞ்சமி
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ஷஷ்டி
महीरुहः
महीरुहोः
महीरुहाम्
சப்தமி
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु