महीरुह् શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
સંબોધન
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
દ્વિતીયા
महीरुहम्
महीरुहौ
महीरुहः
તૃતીયા
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
ચતુર્થી
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
પંચમી
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ષષ્ઠી
महीरुहः
महीरुहोः
महीरुहाम्
સપ્તમી
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
સંબોધન
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
દ્વિતીયા
महीरुहम्
महीरुहौ
महीरुहः
તૃતીયા
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
ચતુર્થી
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
પંચમી
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ષષ્ઠી
महीरुहः
महीरुहोः
महीरुहाम्
સપ્તમી
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु