महीरुह् শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
সম্বোধন
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
দ্বিতীয়া
महीरुहम्
महीरुहौ
महीरुहः
তৃতীয়া
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
চতুৰ্থী
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
পঞ্চমী
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ষষ্ঠী
महीरुहः
महीरुहोः
महीरुहाम्
সপ্তমী
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
সম্বোধন
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
দ্বিতীয়া
महीरुहम्
महीरुहौ
महीरुहः
তৃতীয়া
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
চতুৰ্থী
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
পঞ্চমী
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ষষ্ঠী
महीरुहः
महीरुहोः
महीरुहाम्
সপ্তমী
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु