महीयस् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
महीयः
महीयसी
महीयांसि
സംബോധന
महीयः
महीयसी
महीयांसि
ദ്വിതീയാ
महीयः
महीयसी
महीयांसि
തൃതീയാ
महीयसा
महीयोभ्याम्
महीयोभिः
ചതുർഥീ
महीयसे
महीयोभ्याम्
महीयोभ्यः
പഞ്ചമീ
महीयसः
महीयोभ्याम्
महीयोभ्यः
ഷഷ്ഠീ
महीयसः
महीयसोः
महीयसाम्
സപ്തമീ
महीयसि
महीयसोः
महीयःसु / महीयस्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
महीयः
महीयसी
महीयांसि
സംബോധന
महीयः
महीयसी
महीयांसि
ദ്വിതീയാ
महीयः
महीयसी
महीयांसि
തൃതീയാ
महीयसा
महीयोभ्याम्
महीयोभिः
ചതുർഥീ
महीयसे
महीयोभ्याम्
महीयोभ्यः
പഞ്ചമീ
महीयसः
महीयोभ्याम्
महीयोभ्यः
ഷഷ്ഠീ
महीयसः
महीयसोः
महीयसाम्
സപ്തമീ
महीयसि
महीयसोः
महीयःसु / महीयस्सु


മറ്റുള്ളവ